B 94-10 Saptaviṃśatikā prajñāpāramitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 94/10
Title: Saptaviṃśatikā prajñāpāramitā
Dimensions: 23 x 8 cm x 46 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/1623
Remarks:


Reel No. B 94-10 Inventory No. 62035

Title Āryasaptaśatikāprajñāpāramitā

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.0 cm

Folios 47

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Illustrations 1, in the middle of fol. 1v

Date of Copying NS 803

Place of Deposit NAK

Accession No. 1/1623

Manuscript Features

There are two exposures of fols. 5v–6r.

Excerpts

Beginning

❖ oṁ namo bhavatyai āryyaprajñāpāramitāyai ||

evam mayā śutam ekasmin samaye bhagavān śrāva[s]tyāṃ viharati sma || ye(!)tavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddhaṃ paripūrṇṇenārhaṃ bhikṣusahasreṇa bodhisatvānāṃ ca mahāsatva(!)nāṃ mahāsannāhasannaddhānāṃ paripūrṇṇe daśabhir bodhisatvaśatasahasraiḥ sārddha[ṃ] sarvair aviniva[r]ttanīyair anuttarāyāḥ samyaksaṃbodheḥ | tad yathā ||

maṃjuśrī(!)yā ca kumārabhūtena | maitreyeṇa ca asaṃgapratibhānena ca || anikṣiptadhūrena(!) ca evaṃ pramukhai[r] ddaśabhi[r] bodhisatvaśatasahasraiḥ | atha khalu maṃjuśrīkumārabhūto ʼruṇodga⟨ga⟩manakāsasamaye svakād vihārān ni(!)kramya yena tathāgatavihāras tenopasaṃkrāmed upasaṃkramya bahirddhāvihārasya dvāre sthito bhūt tathāgatasya darśanāya vandanāyai paryyupāsanāya || (fol. 1v1–2r3)

End

bhagavān āha ||

evam etan mañjuśrīr asya prajñāpāramitānideśasyādhitiṣṭhataḥ | imāni pūrvvanimittāni⟨r⟩ ebhiḥ pūrvva[ni]mittai[r] jñā(ta)vyam adhiti⟨ti⟩ṣṭhato yaṃ prajñāpāramitānideśa iti || †nena† mañjuśrīr anayā mudrayā muditā jñātavyā ye tena ka(!)ś(!)cid dharmma(!) pratikroṣyanti †abhyanubhyanujñāsyanti† vā tat kasya hetor upalaṃbhasya hi maṃjuśrīḥ sataḥ pratikrośanā bhavaty anujñā vā tasmāt tu hi mañjuśrī[r] ye te anayā mudrayā mudritās teṣāṃ †kṛtaśa† | iyaṃ mudrā mayā sthāpitā | tathā hi tena kaṃcid dha[r]mman deśayiṣyanti na vikalpayiṣyanti tat kasmād †ddhet↠paramārthato anutpannatvān mañjuśrīḥ sarvvadharmmāṇāṃ |

idam avocad bhagavān āttamanā maṃjuśrīś ca kumārabhūtas te ca mahābodhisatvās te ca mahāśrāvakāḥ sā ca sarvvāvatīparṣat sadevamānuṣāsuragaruḍagandharvvaś ca loko bhaga[va]to bhāṣitam abhyanandann iti || ❁ || (fol. 46v3–47r4)

Colophon

āryyasaptaśatikā prajñāpāramitā samāptā || ❁ ||

ye dharmmā hetuprabhā(!)vā

hetu[s] teṣān tathāgata[ḥ]⟨|⟩ hy avadat

teṣāñ ca yo nirodha

evamvādi(!) mahāśra⟨va⟩maṇaṃ(!) || ❁ ||

sa⟨ṃ⟩mvat 803 śrāvaṇamāse śuklapakṣe, paripadi thithau ādi[tya]vāre kuhnu coya dunakā juro || ❁ ||

yādṛṣṭa(!) yathādṛṣṭa(!) tathā likhita(!) daivajñaśaśidharavarmmanā(!) saṃpūrṇṇaṃ ||

thva kuhnu śrīśrīsumatijayajitāmitramalladesana, bhāgirāmapradhānāṅgayovelasa, thva prajñāpāramitā saṃpūrṇṇa cocakā dina juro, thva sāphura mahāyatna nedayakā, anahelāyā yamateva, yatnapūrvvaka nidānayāyamāla || saṃ (111 ‥‥‥) (fol. 47r4–47v3)

Microfilm Details

Reel No. B 94/10

Date of Filming not indicated

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-03-2009

Bibliography